Wednesday, 6 April 2016

Nirvana Shatakam - Mano Buddhi By Adi Sankaracharya

This song is composed by Sri Adi Sankaracharya. On his pursuit of searching for a Guru, he travelled several places throughout Bharat (now called India) and when he saw a sage meditating on the foothills of Himalaya, he thought he found his Guru and asked him to accept him as Shishya (Student). The sage asked him "Who are you?". To which, he sang this song as a reply. Although I'm a born Hindu, I'm naive when it comes to these things. I learnt these things in the website greenmesg.org. All credit goes to them.

Nirvana Shatakam 

Mano Buddhi Ahangkara Chitani Naham
Na Cha Shrotra-Jihve Na Cha Ghraana Netre
Na Cha Vyoma Bhumir-Na Tejo Na Vaayuh
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham

Na Cha Praana-Samnjyo Na Vai Pancha-Vaayuh
Na Vaa Sapta-Daatuh Na Va Pancha-Koshah
Na Vaak-Paanni-Paadam Na Chopastha-Paayu
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham

Na Me Dvessa-Raagau Na Me Lobah Mohau
Mado Naiva Me Naiva Maatsarya-Bhaavah
Na Dharmo Na Cha-Artho Na Kaamo Na Mokshah
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham

Na Punnyam Na Paapam Na Saukhyam Na Duhkham
Na Mantro Na Theertham Na Vedaa Na Yajnyaah
Aham Bhojanam Naiva Bhojyam Na Bhoktaa
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham

Na Mrtyur-Na Shangkaa Na Me Jaati-Bhedah
Pitaa Naiva Me Naiva Maata Na Janmah
Na Bandhurna Mitram Gurur Naiva Shissyam
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham

Aham Nirvikalpo Niraakara-Ruupo
Vibhu-Tvaacha Sarvatra Sarve Indriyaanaam
Na Cha-Sanggatam Naiva Muktirna Meyah
Cid-aananda-rupaah Shivoham Shivoham
Cid-aananda-rupaah Shivoham Shivoham
 

 





No comments:

Post a Comment